Original

अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः ।खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः ॥ २८ ॥

Segmented

अस्माकम् च कुले पूर्वम् सगरस्य आज्ञया पितुः खनद्भिः सागरैः भूतिम् अवाप्तः सु महान् वधः

Analysis

Word Lemma Parse
अस्माकम् मद् pos=n,g=,c=6,n=p
pos=i
कुले कुल pos=n,g=n,c=7,n=s
पूर्वम् पूर्वम् pos=i
सगरस्य सगर pos=n,g=m,c=6,n=s
आज्ञया आज्ञा pos=n,g=f,c=3,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
खनद्भिः खन् pos=va,g=m,c=3,n=p,f=part
सागरैः सागर pos=n,g=m,c=3,n=p
भूतिम् भूति pos=n,g=f,c=2,n=s
अवाप्तः अवाप् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
वधः वध pos=n,g=m,c=1,n=s