Original

ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा ।गौर्हता जानता धर्मं कण्डुनापि विपश्चिता ॥ २७ ॥

Segmented

ऋषिणा च पितुः वाक्यम् कुर्वता व्रत-चारिना गौः हता जानता धर्मम् कण्डुना अपि विपश्चिता

Analysis

Word Lemma Parse
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कुर्वता कृ pos=va,g=n,c=3,n=s,f=part
व्रत व्रत pos=n,comp=y
चारिना चारिन् pos=a,g=m,c=3,n=s
गौः गो pos=n,g=,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
जानता ज्ञा pos=va,g=m,c=3,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
कण्डुना कण्डु pos=n,g=m,c=3,n=s
अपि अपि pos=i
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s