Original

नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम ।प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ २६ ॥

Segmented

न अस्ति शक्तिः पितुः वाक्यम् समतिक्रमितुम् मम प्रसादये त्वाम् शिरसा गन्तुम् इच्छाम्य् अहम् वनम्

Analysis

Word Lemma Parse
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
शक्तिः शक्ति pos=n,g=f,c=1,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
समतिक्रमितुम् समतिक्रम् pos=vi
मम मद् pos=n,g=,c=6,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
गन्तुम् गम् pos=vi
इच्छाम्य् इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s