Original

विलपन्तीं तथा दीनां कौसल्यां जननीं ततः ।उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ २५ ॥

Segmented

विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततः उवाच रामो धर्म-आत्मा वचनम् धर्म-संहितम्

Analysis

Word Lemma Parse
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
तथा तथा pos=i
दीनाम् दीन pos=a,g=f,c=2,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
ततः ततस् pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
रामो राम pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part