Original

ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् ।ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः ॥ २४ ॥

Segmented

ततस् त्वम् प्राप्स्यसे पुत्र निरयम् लोक-विश्रुतम् ब्रह्महत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
पुत्र पुत्र pos=n,g=m,c=8,n=s
निरयम् निरय pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
ब्रह्महत्याम् ब्रह्महत्या pos=n,g=f,c=2,n=s
इव इव pos=i
अधर्मात् अधर्म pos=n,g=m,c=5,n=s
समुद्रः समुद्र pos=n,g=m,c=1,n=s
सरिताम् सरित् pos=n,g=f,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s