Original

यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् ।अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम् ॥ २३ ॥

Segmented

यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक-लालसाम् अहम् प्रायम् इह आसिष्ये न हि शक्ष्यामि जीवितुम्

Analysis

Word Lemma Parse
यदि यदि pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
यास्यसि या pos=v,p=2,n=s,l=lrt
वनम् वन pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
शोक शोक pos=n,comp=y
लालसाम् लालस pos=a,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रायम् प्राय pos=n,g=m,c=2,n=s
इह इह pos=i
आसिष्ये आस् pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
शक्ष्यामि शक् pos=v,p=1,n=s,l=lrt
जीवितुम् जीव् pos=vi