Original

त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा ।त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २२ ॥

Segmented

त्वद्-वियोगात् न मे कार्यम् जीवितेन सुखेन वा त्वया सह मम श्रेयस् तृणानाम् अपि भक्षणम्

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
वियोगात् वियोग pos=n,g=m,c=5,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
जीवितेन जीवित pos=n,g=n,c=3,n=s
सुखेन सुख pos=n,g=n,c=3,n=s
वा वा pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सह सह pos=i
मम मद् pos=n,g=,c=6,n=s
श्रेयस् श्रेयस् pos=a,g=n,c=1,n=s
तृणानाम् तृण pos=n,g=n,c=6,n=p
अपि अपि pos=i
भक्षणम् भक्षण pos=n,g=n,c=1,n=s