Original

यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम् ।त्वां नाहमनुजानामि न गन्तव्यमितो वनम् ॥ २१ ॥

Segmented

यथा एव राजा पूज्यस् ते गौरवेण तथा ह्य् अहम् त्वाम् न अहम् अनुजानामि न गन्तव्यम् इतो वनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
पूज्यस् पूजय् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=4,n=s
गौरवेण गौरव pos=n,g=n,c=3,n=s
तथा तथा pos=i
ह्य् हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुजानामि अनुज्ञा pos=v,p=1,n=s,l=lat
pos=i
गन्तव्यम् गम् pos=va,g=m,c=2,n=s,f=krtya
इतो इतस् pos=i
वनम् वन pos=n,g=n,c=2,n=s