Original

शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन् ।परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ २० ॥

Segmented

शुश्रूषुः जननीम् पुत्र स्व-गृहे नियतो वसन् परेण तपसा युक्तः काश्यपस् त्रिदिवम् गतः

Analysis

Word Lemma Parse
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
नियतो नियम् pos=va,g=m,c=1,n=s,f=part
वसन् वस् pos=va,g=m,c=1,n=s,f=part
परेण पर pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
काश्यपस् काश्यप pos=n,g=m,c=1,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part