Original

न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम् ।विहाय शोकसंतप्तां गन्तुमर्हसि मामितः ॥ १८ ॥

Segmented

न च अधर्म्यम् वचः श्रुत्वा सपत्न्या मम भाषितम् विहाय शोक-संतप्ताम् गन्तुम् अर्हसि माम् इतः

Analysis

Word Lemma Parse
pos=i
pos=i
अधर्म्यम् अधर्म्य pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
सपत्न्या सपत्नी pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
विहाय विहा pos=vi
शोक शोक pos=n,comp=y
संतप्ताम् संतप् pos=va,g=f,c=2,n=s,f=part
गन्तुम् गम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इतः इतस् pos=i