Original

भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया ।यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते ॥ १७ ॥

Segmented

भ्रातुस् ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया यद् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते

Analysis

Word Lemma Parse
भ्रातुस् भ्रातृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
वदतः वद् pos=va,g=m,c=6,n=s,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अनन्तरम् अनन्तरम् pos=i
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
यदि यदि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat