Original

एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः ।उवाच रामं कौसल्या रुदन्ती शोकलालसा ॥ १६ ॥

Segmented

एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः उवाच रामम् कौसल्या रुदन्ती शोक-लालसा

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
रुदन्ती रुद् pos=va,g=f,c=1,n=s,f=part
शोक शोक pos=n,comp=y
लालसा लालस pos=a,g=f,c=1,n=s