Original

हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः ।देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ १५ ॥

Segmented

हरामि वीर्याद् दुःखम् ते तमः सूर्य इव उदितः देवी पश्यतु मे वीर्यम् राघवः च एव पश्यतु

Analysis

Word Lemma Parse
हरामि हृ pos=v,p=1,n=s,l=lat
वीर्याद् वीर्य pos=n,g=n,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
तमः तमस् pos=n,g=n,c=2,n=s
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
पश्यतु पश् pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पश्यतु पश् pos=v,p=3,n=s,l=lot