Original

अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः ।सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ १३ ॥

Segmented

अनुरक्तो ऽस्मि भावेन भ्रातरम् देवि तत्त्वतः सत्येन धनुषा च एव दत्तेन इष्टेन ते शपे

Analysis

Word Lemma Parse
अनुरक्तो अनुरञ्ज् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भावेन भाव pos=n,g=m,c=3,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
दत्तेन दा pos=va,g=m,c=3,n=s,f=part
इष्टेन इष् pos=va,g=m,c=3,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
शपे शप् pos=v,p=1,n=s,l=lat