Original

त्वया चैव मया चैव कृत्वा वैरमनुत्तमम् ।कस्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ १२ ॥

Segmented

त्वया च एव मया च एव कृत्वा वैरम् अनुत्तमम् कस्य शक्तिः श्रियम् दातुम् भरताय अरि-शासनैः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
मया मद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
कृत्वा कृ pos=vi
वैरम् वैर pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
दातुम् दा pos=vi
भरताय भरत pos=n,g=m,c=4,n=s
अरि अरि pos=n,comp=y
शासनैः शासन pos=n,g=m,c=8,n=s