Original

भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति ।सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते ॥ ११ ॥

Segmented

भरतस्य अथ पक्ष्यो वा यो वा अस्य हितम् इच्छति सर्वान् एतान् वधिष्यामि मृदुः हि परिभूयते

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
अथ अथ pos=i
पक्ष्यो पक्ष्य pos=a,g=m,c=1,n=s
वा वा pos=i
यो यद् pos=n,g=m,c=1,n=s
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
हितम् हित pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
वधिष्यामि वध् pos=v,p=1,n=s,l=lrt
मृदुः मृदु pos=a,g=m,c=1,n=s
हि हि pos=i
परिभूयते परिभू pos=v,p=3,n=s,l=lat