Original

निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ ।करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ १० ॥

Segmented

निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज-ऋषभ करिष्यामि शरैस् तीक्ष्णैः यदि स्थास्यति विप्रिये

Analysis

Word Lemma Parse
निर्मनुष्याम् निर्मनुष्य pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
शरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
यदि यदि pos=i
स्थास्यति स्था pos=v,p=3,n=s,l=lrt
विप्रिये विप्रिय pos=n,g=n,c=7,n=s