Original

तथा तु विलपन्तीं तां कौसल्यां राममातरम् ।उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ १ ॥

Segmented

तथा तु विलपन्तीम् ताम् कौसल्याम् राम-मातरम् उवाच लक्ष्मणो दीनस् तत् काल-सदृशम् वचः

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
कौसल्याम् कौसल्या pos=n,g=f,c=2,n=s
राम राम pos=n,comp=y
मातरम् मातृ pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
दीनस् दीन pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
सदृशम् सदृश pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s