Original

सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् ।अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ ९ ॥

Segmented

सा चिरस्य आत्मजम् दृष्ट्वा मातृ-नन्दनम् आगतम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
चिरस्य चिरस्य pos=i
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
मातृ मातृ pos=n,comp=y
नन्दनम् नन्दन pos=a,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part