Original

प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् ।ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ ८ ॥

Segmented

प्रविश्य च तदा रामो मातुः अन्तःपुरम् शुभम् ददर्श मातरम् तत्र हावयन्तीम् हुताशनम्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
pos=i
तदा तदा pos=i
रामो राम pos=n,g=m,c=1,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
मातरम् मातृ pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
हावयन्तीम् हावय् pos=va,g=f,c=2,n=s,f=part
हुताशनम् हुताशन pos=n,g=m,c=2,n=s