Original

कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता ।प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी ॥ ६ ॥

Segmented

कौसल्या अपि तदा देवी रात्रिम् स्थित्वा समाहिता प्रभाते त्व् अकरोत् पूजाम् विष्णोः पुत्र-हित-एषिणी

Analysis

Word Lemma Parse
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
अपि अपि pos=i
तदा तदा pos=i
देवी देवी pos=n,g=f,c=1,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
स्थित्वा स्था pos=vi
समाहिता समाहित pos=a,g=f,c=1,n=s
प्रभाते प्रभात pos=n,g=n,c=7,n=s
त्व् तु pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
पूजाम् पूजा pos=n,g=f,c=2,n=s
विष्णोः विष्णु pos=n,g=m,c=6,n=s
पुत्र पुत्र pos=n,comp=y
हित हित pos=n,comp=y
एषिणी एषिन् pos=a,g=f,c=1,n=s