Original

वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः ।न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा ॥ ५ ॥

Segmented

वर्धयित्वा प्रहृष्टास् ताः प्रविश्य च गृहम् स्त्रियः न्यवेदयन्त त्वरिता राम-मातुः प्रियम् तदा

Analysis

Word Lemma Parse
वर्धयित्वा वर्धय् pos=vi
प्रहृष्टास् प्रहृष् pos=va,g=f,c=2,n=p,f=part
ताः तद् pos=n,g=f,c=2,n=p
प्रविश्य प्रविश् pos=vi
pos=i
गृहम् गृह pos=n,g=n,c=2,n=s
स्त्रियः स्त्री pos=n,g=f,c=1,n=p
न्यवेदयन्त निवेदय् pos=v,p=3,n=p,l=lan
त्वरिता त्वरित pos=a,g=f,c=1,n=p
राम राम pos=n,comp=y
मातुः मातृ pos=n,g=f,c=6,n=s
प्रियम् प्रिय pos=a,g=m,c=2,n=s
तदा तदा pos=i