Original

प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः ।स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः ॥ ४ ॥

Segmented

प्रणम्य रामस् तान् वृद्धांस् तृतीयायाम् ददर्श सः स्त्रियो वृद्धाः च बालाः च द्वार-रक्षण-तत्पराः

Analysis

Word Lemma Parse
प्रणम्य प्रणम् pos=vi
रामस् राम pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
वृद्धांस् वृद्ध pos=a,g=m,c=2,n=p
तृतीयायाम् तृतीय pos=a,g=f,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
वृद्धाः वृद्ध pos=a,g=f,c=2,n=p
pos=i
बालाः बाल pos=a,g=f,c=2,n=p
pos=i
द्वार द्वार pos=n,comp=y
रक्षण रक्षण pos=n,comp=y
तत्पराः तत्पर pos=a,g=f,c=2,n=p