Original

भृशमसुखममर्षिता तदा बहु विललाप समीक्ष्य राघवम् ।व्यसनमुपनिशाम्य सा महत्सुतमिव बद्धमवेक्ष्य किंनरी ॥ ३३ ॥

Segmented

भृशम् असुखम् अमर्षिता तदा बहु विललाप समीक्ष्य राघवम् व्यसनम् उपनिशाम्य सा महत् सुतम् इव बद्धम् अवेक्ष्य किंनरी

Analysis

Word Lemma Parse
भृशम् भृशम् pos=i
असुखम् असुख pos=n,g=n,c=2,n=s
अमर्षिता अमर्षित pos=a,g=f,c=1,n=s
तदा तदा pos=i
बहु बहु pos=a,g=n,c=2,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
समीक्ष्य समीक्ष् pos=vi
राघवम् राघव pos=n,g=m,c=2,n=s
व्यसनम् व्यसन pos=n,g=n,c=2,n=s
उपनिशाम्य उपनिशामय् pos=vi
सा तद् pos=n,g=f,c=1,n=s
महत् महत् pos=a,g=n,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
इव इव pos=i
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
अवेक्ष्य अवेक्ष् pos=vi
किंनरी किंनरी pos=n,g=f,c=1,n=s