Original

यदि ह्यकाले मरणं स्वयेच्छया लभेत कश्चिद्गुरुदुःखकर्शितः ।गताहमद्यैव परेत संसदं विना त्वया धेनुरिवात्मजेन वै ॥ ३२ ॥

Segmented

यदि ह्य् अकाले मरणम् स्वया इच्छया लभेत कश्चिद् गुरु-दुःख-कर्शितः गता अहम् अद्य एव परे-संसदम् विना त्वया धेनुः इव आत्मजेन वै

Analysis

Word Lemma Parse
यदि यदि pos=i
ह्य् हि pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
स्वया स्व pos=a,g=f,c=3,n=s
इच्छया इच्छा pos=n,g=f,c=3,n=s
लभेत लभ् pos=v,p=3,n=s,l=vidhilin
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
गुरु गुरु pos=a,comp=y
दुःख दुःख pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
गता गम् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
परे परे pos=va,comp=y,f=part
संसदम् संसद् pos=n,g=f,c=2,n=s
विना विना pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
धेनुः धेनु pos=n,g=f,c=1,n=s
इव इव pos=i
आत्मजेन आत्मज pos=n,g=m,c=3,n=s
वै वै pos=i