Original

इदं तु दुःखं यदनर्थकानि मे व्रतानि दानानि च संयमाश्च हि ।तपश्च तप्तं यदपत्यकारणात्सुनिष्फलं बीजमिवोप्तमूषरे ॥ ३१ ॥

Segmented

इदम् तु दुःखम् यद् अनर्थकानि मे व्रतानि दानानि च संयमाः च हि तपः च तप्तम् यद् अपत्य-कारणात् सु निष्फलम् बीजम् इव उप्तम् ऊषरे

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
तु तु pos=i
दुःखम् दुःख pos=n,g=n,c=1,n=s
यद् यत् pos=i
अनर्थकानि अनर्थक pos=a,g=n,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
व्रतानि व्रत pos=n,g=n,c=1,n=p
दानानि दान pos=n,g=n,c=1,n=p
pos=i
संयमाः संयम pos=n,g=m,c=1,n=p
pos=i
हि हि pos=i
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=1,n=s
अपत्य अपत्य pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
सु सु pos=i
निष्फलम् निष्फल pos=a,g=n,c=1,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
इव इव pos=i
उप्तम् वप् pos=va,g=n,c=1,n=s,f=part
ऊषरे ऊषर pos=n,g=m,c=7,n=s