Original

स्थिरं हि नूनं हृदयं ममायसं न भिद्यते यद्भुवि नावदीर्यते ।अनेन दुःखेन च देहमर्पितं ध्रुवं ह्यकाले मरणं न विद्यते ॥ ३० ॥

Segmented

स्थिरम् हि नूनम् हृदयम् मे आयसम् न भिद्यते यद् भुवि न अवदीर्यते अनेन दुःखेन च देहम् अर्पितम् ध्रुवम् ह्य् अकाले मरणम् न विद्यते

Analysis

Word Lemma Parse
स्थिरम् स्थिर pos=a,g=n,c=1,n=s
हि हि pos=i
नूनम् नूनम् pos=i
हृदयम् हृदय pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आयसम् आयस pos=a,g=n,c=1,n=s
pos=i
भिद्यते भिद् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
भुवि भू pos=n,g=f,c=7,n=s
pos=i
अवदीर्यते अवदृ pos=v,p=3,n=s,l=lat
अनेन इदम् pos=n,g=n,c=3,n=s
दुःखेन दुःख pos=n,g=n,c=3,n=s
pos=i
देहम् देह pos=n,g=n,c=1,n=s
अर्पितम् अर्पय् pos=va,g=n,c=1,n=s,f=part
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
ह्य् हि pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat