Original

प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः ।ब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाभिसत्कृतान् ॥ ३ ॥

Segmented

प्रविश्य प्रथमाम् कक्ष्याम् द्वितीयायाम् ददर्श सः ब्राह्मणान् वेद-सम्पन्नान् वृद्धान् राज्ञा अभिसत्कृतान्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
प्रथमाम् प्रथम pos=a,g=f,c=2,n=s
कक्ष्याम् कक्ष्या pos=n,g=f,c=2,n=s
द्वितीयायाम् द्वितीय pos=a,g=f,c=7,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
वेद वेद pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
राज्ञा राजन् pos=n,g=m,c=3,n=s
अभिसत्कृतान् अभिसत्कृ pos=va,g=m,c=2,n=p,f=part