Original

ममैव नूनं मरणं न विद्यते न चावकाशोऽस्ति यमक्षये मम ।यदन्तकोऽद्यैव न मां जिहीर्षति प्रसह्य सिंहो रुदतीं मृगीमिव ॥ २९ ॥

Segmented

मे एव नूनम् मरणम् न विद्यते न च अवकाशः ऽस्ति यम-क्षये मम यद् अन्तको अद्य एव न माम् जिहीर्षति प्रसह्य सिंहो रुदतीम् मृगीम् इव

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
नूनम् नूनम् pos=i
मरणम् मरण pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
pos=i
pos=i
अवकाशः अवकाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
यम यम pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
यद् यत् pos=i
अन्तको अन्तक pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
जिहीर्षति जिहीर्ष् pos=v,p=3,n=s,l=lat
प्रसह्य प्रसह् pos=vi
सिंहो सिंह pos=n,g=m,c=1,n=s
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
मृगीम् मृगी pos=n,g=f,c=2,n=s
इव इव pos=i