Original

स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते ।प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ २८ ॥

Segmented

स्थिरम् तु हृदयम् मन्ये मे इदम् यन् न दीर्यते प्रावृषि इव महा-नद्याः स्पृष्टम् कूलम् नव-अम्भसा

Analysis

Word Lemma Parse
स्थिरम् स्थिर pos=a,g=n,c=2,n=s
तु तु pos=i
हृदयम् हृदय pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
यन् यद् pos=n,g=n,c=1,n=s
pos=i
दीर्यते दृ pos=v,p=3,n=s,l=lat
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
इव इव pos=i
महा महत् pos=a,comp=y
नद्याः नदी pos=n,g=f,c=6,n=s
स्पृष्टम् स्पृश् pos=va,g=n,c=1,n=s,f=part
कूलम् कूल pos=n,g=n,c=1,n=s
नव नव pos=a,comp=y
अम्भसा अम्भस् pos=n,g=n,c=3,n=s