Original

दश सप्त च वर्षाणि तव जातस्य राघव ।अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम् ॥ २६ ॥

Segmented

दश सप्त च वर्षाणि तव जातस्य राघव अतीतानि प्रकाङ्क्षन्त्या मया दुःख-परिक्षयम्

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
सप्त सप्तन् pos=n,g=n,c=1,n=s
pos=i
वर्षाणि वर्ष pos=n,g=n,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
राघव राघव pos=n,g=m,c=8,n=s
अतीतानि अती pos=va,g=n,c=1,n=p,f=part
प्रकाङ्क्षन्त्या प्रकाङ्क्ष् pos=va,g=f,c=3,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
दुःख दुःख pos=n,comp=y
परिक्षयम् परिक्षय pos=n,g=m,c=2,n=s