Original

यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते ।कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ २५ ॥

Segmented

यो हि माम् सेवते कश्चिद् अथ वा अपि अनुवर्तते कैकेय्याः पुत्रम् अन्वीक्ष्य स जनो न अभिभाषते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
सेवते सेव् pos=v,p=3,n=s,l=lat
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अथ अथ pos=i
वा वा pos=i
अपि अपि pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
कैकेय्याः कैकेयी pos=n,g=f,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अन्वीक्ष्य अन्वीक्ष् pos=vi
तद् pos=n,g=m,c=1,n=s
जनो जन pos=n,g=m,c=1,n=s
pos=i
अभिभाषते अभिभाष् pos=v,p=3,n=s,l=lat