Original

त्वयि संनिहितेऽप्येवमहमासं निराकृता ।किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे ॥ २४ ॥

Segmented

त्वयि संनिहिते ऽप्य् एवम् अहम् आसम् निराकृता किम् पुनः प्रोषिते तात ध्रुवम् मरणम् एव मे

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
संनिहिते संनिधा pos=va,g=m,c=7,n=s,f=part
ऽप्य् अपि pos=i
एवम् एवम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
आसम् अस् pos=v,p=1,n=s,l=lan
निराकृता निराकृ pos=va,g=f,c=1,n=s,f=part
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
प्रोषिते प्रवस् pos=va,g=m,c=7,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
मरणम् मरण pos=n,g=n,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s