Original

सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम् ।अहं श्रोष्ये सपत्नीनामवराणां वरा सती ।अतो दुःखतरं किं नु प्रमदानां भविष्यति ॥ २३ ॥

Segmented

सा बहून्य् अमनोज्ञानि वाक्यानि हृदय-छिदाम् अहम् श्रोष्ये सपत्नीनाम् अवराणाम् वरा सती अतो दुःखतरम् किम् नु प्रमदानाम् भविष्यति

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
बहून्य् बहु pos=a,g=n,c=2,n=p
अमनोज्ञानि अमनोज्ञ pos=a,g=n,c=2,n=p
वाक्यानि वाक्य pos=n,g=n,c=2,n=p
हृदय हृदय pos=n,comp=y
छिदाम् छिद् pos=a,g=m,c=6,n=p
अहम् मद् pos=n,g=,c=1,n=s
श्रोष्ये श्रु pos=v,p=1,n=s,l=lrt
सपत्नीनाम् सपत्नी pos=n,g=f,c=6,n=p
अवराणाम् अवर pos=a,g=f,c=6,n=p
वरा वर pos=a,g=f,c=1,n=s
सती अस् pos=va,g=f,c=1,n=s,f=part
अतो अतस् pos=i
दुःखतरम् दुःखतर pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
प्रमदानाम् प्रमदा pos=n,g=f,c=6,n=p
भविष्यति भू pos=v,p=3,n=s,l=lrt