Original

न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे ।अपि पुत्रे विपश्येयमिति रामास्थितं मया ॥ २२ ॥

Segmented

न दृष्ट-पूर्वम् कल्याणम् सुखम् वा पति-पौरुषे अपि पुत्रे विपश्येयम् इति राम आस्थितम् मया

Analysis

Word Lemma Parse
pos=i
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
कल्याणम् कल्याण pos=n,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
वा वा pos=i
पति पति pos=n,comp=y
पौरुषे पौरुष pos=n,g=n,c=7,n=s
अपि अपि pos=i
पुत्रे पुत्र pos=n,g=m,c=7,n=s
विपश्येयम् विपश् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
राम राम pos=n,g=m,c=8,n=s
आस्थितम् आस्था pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s