Original

एक एव हि वन्ध्यायाः शोको भवति मानवः ।अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ २१ ॥

Segmented

एक एव हि वन्ध्यायाः शोको भवति मानवः अप्रजा अस्मि इति संतापो न ह्य् अन्यः पुत्र विद्यते

Analysis

Word Lemma Parse
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
वन्ध्यायाः वन्ध्या pos=n,g=f,c=6,n=s
शोको शोक pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
मानवः मानव pos=a,g=m,c=1,n=s
अप्रजा अप्रज pos=a,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
संतापो संताप pos=n,g=m,c=1,n=s
pos=i
ह्य् हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat