Original

यदि पुत्र न जायेथा मम शोकाय राघव ।न स्म दुःखमतो भूयः पश्येयमहमप्रजा ॥ २० ॥

Segmented

यदि पुत्र न जायेथा मम शोकाय राघव न स्म दुःखम् अतो भूयः पश्येयम् अहम् अप्रजा

Analysis

Word Lemma Parse
यदि यदि pos=i
पुत्र पुत्र pos=n,g=m,c=8,n=s
pos=i
जायेथा जन् pos=v,p=2,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
शोकाय शोक pos=n,g=m,c=4,n=s
राघव राघव pos=n,g=m,c=8,n=s
pos=i
स्म स्म pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
अतो अतस् pos=i
भूयः भूयस् pos=i
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
अप्रजा अप्रज pos=a,g=f,c=1,n=s