Original

सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम् ।उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् ॥ २ ॥

Segmented

सो ऽपश्यत् पुरुषम् तत्र वृद्धम् परम-पूजितम् उपविष्टम् गृह-द्वारि तिष्ठतः च अपरान् बहून्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
वृद्धम् वृद्ध pos=a,g=m,c=2,n=s
परम परम pos=a,comp=y
पूजितम् पूजय् pos=va,g=m,c=2,n=s,f=part
उपविष्टम् उपविश् pos=va,g=m,c=2,n=s,f=part
गृह गृह pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
तिष्ठतः स्था pos=va,g=m,c=2,n=p,f=part
pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p