Original

सा राघवमुपासीनमसुखार्ता सुखोचिता ।उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ १९ ॥

Segmented

सा राघवम् उपासीनम् असुख-आर्ता सुख-उचिता उवाच पुरुष-व्याघ्रम् उपशृण्वति लक्ष्मणे

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
उपासीनम् उपास् pos=va,g=m,c=2,n=s,f=part
असुख असुख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
सुख सुख pos=n,comp=y
उचिता उचित pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
उपशृण्वति उपश्रु pos=va,g=m,c=7,n=s,f=part
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s