Original

तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव ।रामस्तूत्थापयामास मातरं गतचेतसं ॥ १७ ॥

Segmented

ताम् अदुःख-उचिताम् दृष्ट्वा पतिताम् कदलीम् इव रामस् तु उत्थापयामास मातरम् गत-चेतसम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अदुःख अदुःख pos=a,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पतिताम् पत् pos=va,g=f,c=2,n=s,f=part
कदलीम् कदल pos=n,g=f,c=2,n=s
इव इव pos=i
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
उत्थापयामास उत्थापय् pos=v,p=3,n=s,l=lit
मातरम् मातृ pos=n,g=f,c=2,n=s
गत गम् pos=va,comp=y,f=part
चेतसम् चेतस् pos=n,g=m,c=2,n=s