Original

भरताय महाराजो यौवराज्यं प्रयच्छति ।मां पुनर्दण्डकारण्यं विवासयति तापसं ॥ १६ ॥

Segmented

भरताय महा-राजः यौवराज्यम् प्रयच्छति माम् पुनः दण्डक-अरण्यम् विवासयति तापसम्

Analysis

Word Lemma Parse
भरताय भरत pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
यौवराज्यम् यौवराज्य pos=n,g=n,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
पुनः पुनर् pos=i
दण्डक दण्डक pos=n,comp=y
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
विवासयति विवासय् pos=v,p=3,n=s,l=lat
तापसम् तापस pos=n,g=m,c=2,n=s