Original

मातरं राघवः किंचित्प्रसार्याञ्जलिमब्रवीत् ।स स्वभावविनीतश्च गौरवाच्च तदानतः ॥ १३ ॥

Segmented

मातरम् राघवः किंचित् प्रसार्य अञ्जलिम् अब्रवीत् स स्वभाव-विनीतः च गौरवाच् च तदा आनतः

Analysis

Word Lemma Parse
मातरम् मातृ pos=n,g=f,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रसार्य प्रसारय् pos=vi
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
स्वभाव स्वभाव pos=n,comp=y
विनीतः विनी pos=va,g=m,c=1,n=s,f=part
pos=i
गौरवाच् गौरव pos=n,g=n,c=5,n=s
pos=i
तदा तदा pos=i
आनतः आनम् pos=va,g=m,c=1,n=s,f=part