Original

सत्यप्रतिज्ञं पितरं राजानं पश्य राघव ।अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ १२ ॥

Segmented

सत्य-प्रतिज्ञम् पितरम् राजानम् पश्य राघव अद्य एव हि त्वाम् धर्म-आत्मा यौवराज्ये ऽभिषेक्ष्यति

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
प्रतिज्ञम् प्रतिज्ञा pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
एव एव pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यौवराज्ये यौवराज्य pos=n,g=n,c=7,n=s
ऽभिषेक्ष्यति अभिषिच् pos=v,p=3,n=s,l=lrt