Original

तमुवाच दुराधर्षं राघवं सुतमात्मनः ।कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ १० ॥

Segmented

तम् उवाच दुराधर्षम् राघवम् सुतम् आत्मनः कौसल्या पुत्र-वात्सल्यात् इदम् प्रिय-हितम् वचः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुराधर्षम् दुराधर्ष pos=a,g=m,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कौसल्या कौसल्या pos=n,g=f,c=1,n=s
पुत्र पुत्र pos=n,comp=y
वात्सल्यात् वात्सल्य pos=n,g=n,c=5,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रिय प्रिय pos=a,comp=y
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s