Original

रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः ।जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ १ ॥

Segmented

रामस् तु भृशम् आयस्तो निःश्वसन्न् इव कुञ्जरः जगाम सहितो भ्रात्रा मातुः अन्तःपुरम् वशी

Analysis

Word Lemma Parse
रामस् राम pos=n,g=m,c=1,n=s
तु तु pos=i
भृशम् भृशम् pos=i
आयस्तो आयस् pos=va,g=m,c=1,n=s,f=part
निःश्वसन्न् निःश्वस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सहितो सहित pos=a,g=m,c=1,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अन्तःपुरम् अन्तःपुर pos=n,g=n,c=2,n=s
वशी वशिन् pos=a,g=m,c=1,n=s