Original

अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति ।तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते ॥ ९ ॥

Segmented

अन्यदा माम् पिता दृष्ट्वा कुपितो ऽपि प्रसीदति तस्य माम् अद्य सम्प्रेक्ष्य किम् आयासः प्रवर्तते

Analysis

Word Lemma Parse
अन्यदा अन्यदा pos=i
माम् मद् pos=n,g=,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
प्रसीदति प्रसद् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
किम् pos=n,g=n,c=1,n=s
आयासः आयास pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat