Original

चिन्तयामास च तदा रामः पितृहिते रतः ।किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ॥ ८ ॥

Segmented

चिन्तयामास च तदा रामः पितृ-हिते रतः किम् स्विद् अद्य एव नृपतिः न माम् प्रत्यभिनन्दति

Analysis

Word Lemma Parse
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
pos=i
तदा तदा pos=i
रामः राम pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
स्विद् स्विद् pos=i
अद्य अद्य pos=i
एव एव pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रत्यभिनन्दति प्रत्यभिनन्द् pos=v,p=3,n=s,l=lat