Original

प्रविश्य वेश्मातिभृशं मुदान्वितं समीक्ष्य तां चार्थविपत्तिमागताम् ।न चैव रामोऽत्र जगाम विक्रियां सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ ६१ ॥

Segmented

प्रविश्य वेश्म अति भृशम् मुदा अन्वितम् समीक्ष्य ताम् च अर्थ-विपत्तिम् आगताम् न च एव रामो ऽत्र जगाम विक्रियाम् सुहृद्-जनस्य आत्म-विपत्ति-शङ्कया

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
अति अति pos=i
भृशम् भृशम् pos=i
मुदा मुद् pos=n,g=f,c=3,n=s
अन्वितम् अन्वित pos=a,g=n,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अर्थ अर्थ pos=n,comp=y
विपत्तिम् विपत्ति pos=n,g=f,c=2,n=s
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
pos=i
pos=i
एव एव pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽत्र अत्र pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
विक्रियाम् विक्रिया pos=n,g=f,c=2,n=s
सुहृद् सुहृद् pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
विपत्ति विपत्ति pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s