Original

ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ॥ ६ ॥

Segmented

ऊर्मिमालिनम् अक्षोभ्यम् क्षुभ्यन्तम् इव सागरम् उपप्लुतम् इव आदित्यम् उक्त-अनृतम् ऋषिम् यथा

Analysis

Word Lemma Parse
ऊर्मिमालिनम् ऊर्मिमालिन् pos=n,g=m,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
क्षुभ्यन्तम् क्षुभ् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
उपप्लुतम् उपप्लु pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उक्त वच् pos=va,comp=y,f=part
अनृतम् अनृत pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
यथा यथा pos=i