Original

न वनं गन्तुकामस्य त्यजतश्च वसुंधराम् ।सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया ॥ ५९ ॥

Segmented

न वनम् गन्तु-कामस्य त्यजतः च वसुंधराम् सर्व-लोक-अतिगस्य इव लक्ष्यते चित्त-विक्रिया

Analysis

Word Lemma Parse
pos=i
वनम् वन pos=n,g=n,c=2,n=s
गन्तु गन्तु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
त्यजतः त्यज् pos=va,g=m,c=6,n=s,f=part
pos=i
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
अतिगस्य अतिग pos=a,g=m,c=6,n=s
इव इव pos=i
लक्ष्यते लक्ष् pos=v,p=3,n=s,l=lat
चित्त चित्त pos=n,comp=y
विक्रिया विक्रिया pos=n,g=f,c=1,n=s